Declension table of ?prajādhyakṣa

Deva

MasculineSingularDualPlural
Nominativeprajādhyakṣaḥ prajādhyakṣau prajādhyakṣāḥ
Vocativeprajādhyakṣa prajādhyakṣau prajādhyakṣāḥ
Accusativeprajādhyakṣam prajādhyakṣau prajādhyakṣān
Instrumentalprajādhyakṣeṇa prajādhyakṣābhyām prajādhyakṣaiḥ prajādhyakṣebhiḥ
Dativeprajādhyakṣāya prajādhyakṣābhyām prajādhyakṣebhyaḥ
Ablativeprajādhyakṣāt prajādhyakṣābhyām prajādhyakṣebhyaḥ
Genitiveprajādhyakṣasya prajādhyakṣayoḥ prajādhyakṣāṇām
Locativeprajādhyakṣe prajādhyakṣayoḥ prajādhyakṣeṣu

Compound prajādhyakṣa -

Adverb -prajādhyakṣam -prajādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria