Declension table of ?praiyaṅgava

Deva

NeuterSingularDualPlural
Nominativepraiyaṅgavam praiyaṅgave praiyaṅgavāṇi
Vocativepraiyaṅgava praiyaṅgave praiyaṅgavāṇi
Accusativepraiyaṅgavam praiyaṅgave praiyaṅgavāṇi
Instrumentalpraiyaṅgaveṇa praiyaṅgavābhyām praiyaṅgavaiḥ
Dativepraiyaṅgavāya praiyaṅgavābhyām praiyaṅgavebhyaḥ
Ablativepraiyaṅgavāt praiyaṅgavābhyām praiyaṅgavebhyaḥ
Genitivepraiyaṅgavasya praiyaṅgavayoḥ praiyaṅgavāṇām
Locativepraiyaṅgave praiyaṅgavayoḥ praiyaṅgaveṣu

Compound praiyaṅgava -

Adverb -praiyaṅgavam -praiyaṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria