Declension table of ?praiṣyasaṃyuta

Deva

MasculineSingularDualPlural
Nominativepraiṣyasaṃyutaḥ praiṣyasaṃyutau praiṣyasaṃyutāḥ
Vocativepraiṣyasaṃyuta praiṣyasaṃyutau praiṣyasaṃyutāḥ
Accusativepraiṣyasaṃyutam praiṣyasaṃyutau praiṣyasaṃyutān
Instrumentalpraiṣyasaṃyutena praiṣyasaṃyutābhyām praiṣyasaṃyutaiḥ praiṣyasaṃyutebhiḥ
Dativepraiṣyasaṃyutāya praiṣyasaṃyutābhyām praiṣyasaṃyutebhyaḥ
Ablativepraiṣyasaṃyutāt praiṣyasaṃyutābhyām praiṣyasaṃyutebhyaḥ
Genitivepraiṣyasaṃyutasya praiṣyasaṃyutayoḥ praiṣyasaṃyutānām
Locativepraiṣyasaṃyute praiṣyasaṃyutayoḥ praiṣyasaṃyuteṣu

Compound praiṣyasaṃyuta -

Adverb -praiṣyasaṃyutam -praiṣyasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria