Declension table of ?praiṣikā

Deva

FeminineSingularDualPlural
Nominativepraiṣikā praiṣike praiṣikāḥ
Vocativepraiṣike praiṣike praiṣikāḥ
Accusativepraiṣikām praiṣike praiṣikāḥ
Instrumentalpraiṣikayā praiṣikābhyām praiṣikābhiḥ
Dativepraiṣikāyai praiṣikābhyām praiṣikābhyaḥ
Ablativepraiṣikāyāḥ praiṣikābhyām praiṣikābhyaḥ
Genitivepraiṣikāyāḥ praiṣikayoḥ praiṣikāṇām
Locativepraiṣikāyām praiṣikayoḥ praiṣikāsu

Adverb -praiṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria