Declension table of ?praiṣakṛt

Deva

NeuterSingularDualPlural
Nominativepraiṣakṛt praiṣakṛtī praiṣakṛnti
Vocativepraiṣakṛt praiṣakṛtī praiṣakṛnti
Accusativepraiṣakṛt praiṣakṛtī praiṣakṛnti
Instrumentalpraiṣakṛtā praiṣakṛdbhyām praiṣakṛdbhiḥ
Dativepraiṣakṛte praiṣakṛdbhyām praiṣakṛdbhyaḥ
Ablativepraiṣakṛtaḥ praiṣakṛdbhyām praiṣakṛdbhyaḥ
Genitivepraiṣakṛtaḥ praiṣakṛtoḥ praiṣakṛtām
Locativepraiṣakṛti praiṣakṛtoḥ praiṣakṛtsu

Compound praiṣakṛt -

Adverb -praiṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria