Declension table of ?prahvāya

Deva

MasculineSingularDualPlural
Nominativeprahvāyaḥ prahvāyau prahvāyāḥ
Vocativeprahvāya prahvāyau prahvāyāḥ
Accusativeprahvāyam prahvāyau prahvāyān
Instrumentalprahvāyeṇa prahvāyābhyām prahvāyaiḥ prahvāyebhiḥ
Dativeprahvāyāya prahvāyābhyām prahvāyebhyaḥ
Ablativeprahvāyāt prahvāyābhyām prahvāyebhyaḥ
Genitiveprahvāyasya prahvāyayoḥ prahvāyāṇām
Locativeprahvāye prahvāyayoḥ prahvāyeṣu

Compound prahvāya -

Adverb -prahvāyam -prahvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria