Declension table of ?prahvāṇa

Deva

MasculineSingularDualPlural
Nominativeprahvāṇaḥ prahvāṇau prahvāṇāḥ
Vocativeprahvāṇa prahvāṇau prahvāṇāḥ
Accusativeprahvāṇam prahvāṇau prahvāṇān
Instrumentalprahvāṇena prahvāṇābhyām prahvāṇaiḥ prahvāṇebhiḥ
Dativeprahvāṇāya prahvāṇābhyām prahvāṇebhyaḥ
Ablativeprahvāṇāt prahvāṇābhyām prahvāṇebhyaḥ
Genitiveprahvāṇasya prahvāṇayoḥ prahvāṇānām
Locativeprahvāṇe prahvāṇayoḥ prahvāṇeṣu

Compound prahvāṇa -

Adverb -prahvāṇam -prahvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria