Declension table of ?prahlanna

Deva

MasculineSingularDualPlural
Nominativeprahlannaḥ prahlannau prahlannāḥ
Vocativeprahlanna prahlannau prahlannāḥ
Accusativeprahlannam prahlannau prahlannān
Instrumentalprahlannena prahlannābhyām prahlannaiḥ prahlannebhiḥ
Dativeprahlannāya prahlannābhyām prahlannebhyaḥ
Ablativeprahlannāt prahlannābhyām prahlannebhyaḥ
Genitiveprahlannasya prahlannayoḥ prahlannānām
Locativeprahlanne prahlannayoḥ prahlanneṣu

Compound prahlanna -

Adverb -prahlannam -prahlannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria