Declension table of ?prahlādīya

Deva

MasculineSingularDualPlural
Nominativeprahlādīyaḥ prahlādīyau prahlādīyāḥ
Vocativeprahlādīya prahlādīyau prahlādīyāḥ
Accusativeprahlādīyam prahlādīyau prahlādīyān
Instrumentalprahlādīyena prahlādīyābhyām prahlādīyaiḥ prahlādīyebhiḥ
Dativeprahlādīyāya prahlādīyābhyām prahlādīyebhyaḥ
Ablativeprahlādīyāt prahlādīyābhyām prahlādīyebhyaḥ
Genitiveprahlādīyasya prahlādīyayoḥ prahlādīyānām
Locativeprahlādīye prahlādīyayoḥ prahlādīyeṣu

Compound prahlādīya -

Adverb -prahlādīyam -prahlādīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria