Declension table of ?prahlādana

Deva

MasculineSingularDualPlural
Nominativeprahlādanaḥ prahlādanau prahlādanāḥ
Vocativeprahlādana prahlādanau prahlādanāḥ
Accusativeprahlādanam prahlādanau prahlādanān
Instrumentalprahlādanena prahlādanābhyām prahlādanaiḥ prahlādanebhiḥ
Dativeprahlādanāya prahlādanābhyām prahlādanebhyaḥ
Ablativeprahlādanāt prahlādanābhyām prahlādanebhyaḥ
Genitiveprahlādanasya prahlādanayoḥ prahlādanānām
Locativeprahlādane prahlādanayoḥ prahlādaneṣu

Compound prahlādana -

Adverb -prahlādanam -prahlādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria