Declension table of ?prahla

Deva

NeuterSingularDualPlural
Nominativeprahlam prahle prahlāni
Vocativeprahla prahle prahlāni
Accusativeprahlam prahle prahlāni
Instrumentalprahlena prahlābhyām prahlaiḥ
Dativeprahlāya prahlābhyām prahlebhyaḥ
Ablativeprahlāt prahlābhyām prahlebhyaḥ
Genitiveprahlasya prahlayoḥ prahlānām
Locativeprahle prahlayoḥ prahleṣu

Compound prahla -

Adverb -prahlam -prahlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria