Declension table of ?prahitaṅgamavat

Deva

NeuterSingularDualPlural
Nominativeprahitaṅgamavat prahitaṅgamavantī prahitaṅgamavatī prahitaṅgamavanti
Vocativeprahitaṅgamavat prahitaṅgamavantī prahitaṅgamavatī prahitaṅgamavanti
Accusativeprahitaṅgamavat prahitaṅgamavantī prahitaṅgamavatī prahitaṅgamavanti
Instrumentalprahitaṅgamavatā prahitaṅgamavadbhyām prahitaṅgamavadbhiḥ
Dativeprahitaṅgamavate prahitaṅgamavadbhyām prahitaṅgamavadbhyaḥ
Ablativeprahitaṅgamavataḥ prahitaṅgamavadbhyām prahitaṅgamavadbhyaḥ
Genitiveprahitaṅgamavataḥ prahitaṅgamavatoḥ prahitaṅgamavatām
Locativeprahitaṅgamavati prahitaṅgamavatoḥ prahitaṅgamavatsu

Adverb -prahitaṅgamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria