Declension table of ?prahīṇajīvitā

Deva

FeminineSingularDualPlural
Nominativeprahīṇajīvitā prahīṇajīvite prahīṇajīvitāḥ
Vocativeprahīṇajīvite prahīṇajīvite prahīṇajīvitāḥ
Accusativeprahīṇajīvitām prahīṇajīvite prahīṇajīvitāḥ
Instrumentalprahīṇajīvitayā prahīṇajīvitābhyām prahīṇajīvitābhiḥ
Dativeprahīṇajīvitāyai prahīṇajīvitābhyām prahīṇajīvitābhyaḥ
Ablativeprahīṇajīvitāyāḥ prahīṇajīvitābhyām prahīṇajīvitābhyaḥ
Genitiveprahīṇajīvitāyāḥ prahīṇajīvitayoḥ prahīṇajīvitānām
Locativeprahīṇajīvitāyām prahīṇajīvitayoḥ prahīṇajīvitāsu

Adverb -prahīṇajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria