Declension table of ?prahastā

Deva

FeminineSingularDualPlural
Nominativeprahastā prahaste prahastāḥ
Vocativeprahaste prahaste prahastāḥ
Accusativeprahastām prahaste prahastāḥ
Instrumentalprahastayā prahastābhyām prahastābhiḥ
Dativeprahastāyai prahastābhyām prahastābhyaḥ
Ablativeprahastāyāḥ prahastābhyām prahastābhyaḥ
Genitiveprahastāyāḥ prahastayoḥ prahastānām
Locativeprahastāyām prahastayoḥ prahastāsu

Adverb -prahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria