Declension table of ?prahartavyā

Deva

FeminineSingularDualPlural
Nominativeprahartavyā prahartavye prahartavyāḥ
Vocativeprahartavye prahartavye prahartavyāḥ
Accusativeprahartavyām prahartavye prahartavyāḥ
Instrumentalprahartavyayā prahartavyābhyām prahartavyābhiḥ
Dativeprahartavyāyai prahartavyābhyām prahartavyābhyaḥ
Ablativeprahartavyāyāḥ prahartavyābhyām prahartavyābhyaḥ
Genitiveprahartavyāyāḥ prahartavyayoḥ prahartavyānām
Locativeprahartavyāyām prahartavyayoḥ prahartavyāsu

Adverb -prahartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria