Declension table of ?praharita

Deva

NeuterSingularDualPlural
Nominativepraharitam praharite praharitāni
Vocativepraharita praharite praharitāni
Accusativepraharitam praharite praharitāni
Instrumentalpraharitena praharitābhyām praharitaiḥ
Dativepraharitāya praharitābhyām praharitebhyaḥ
Ablativepraharitāt praharitābhyām praharitebhyaḥ
Genitivepraharitasya praharitayoḥ praharitānām
Locativepraharite praharitayoḥ prahariteṣu

Compound praharita -

Adverb -praharitam -praharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria