Declension table of praharṣita

Deva

MasculineSingularDualPlural
Nominativepraharṣitaḥ praharṣitau praharṣitāḥ
Vocativepraharṣita praharṣitau praharṣitāḥ
Accusativepraharṣitam praharṣitau praharṣitān
Instrumentalpraharṣitena praharṣitābhyām praharṣitaiḥ praharṣitebhiḥ
Dativepraharṣitāya praharṣitābhyām praharṣitebhyaḥ
Ablativepraharṣitāt praharṣitābhyām praharṣitebhyaḥ
Genitivepraharṣitasya praharṣitayoḥ praharṣitānām
Locativepraharṣite praharṣitayoḥ praharṣiteṣu

Compound praharṣita -

Adverb -praharṣitam -praharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria