Declension table of ?prahantavya

Deva

NeuterSingularDualPlural
Nominativeprahantavyam prahantavye prahantavyāni
Vocativeprahantavya prahantavye prahantavyāni
Accusativeprahantavyam prahantavye prahantavyāni
Instrumentalprahantavyena prahantavyābhyām prahantavyaiḥ
Dativeprahantavyāya prahantavyābhyām prahantavyebhyaḥ
Ablativeprahantavyāt prahantavyābhyām prahantavyebhyaḥ
Genitiveprahantavyasya prahantavyayoḥ prahantavyānām
Locativeprahantavye prahantavyayoḥ prahantavyeṣu

Compound prahantavya -

Adverb -prahantavyam -prahantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria