Declension table of ?prahantavya

Deva

MasculineSingularDualPlural
Nominativeprahantavyaḥ prahantavyau prahantavyāḥ
Vocativeprahantavya prahantavyau prahantavyāḥ
Accusativeprahantavyam prahantavyau prahantavyān
Instrumentalprahantavyena prahantavyābhyām prahantavyaiḥ prahantavyebhiḥ
Dativeprahantavyāya prahantavyābhyām prahantavyebhyaḥ
Ablativeprahantavyāt prahantavyābhyām prahantavyebhyaḥ
Genitiveprahantavyasya prahantavyayoḥ prahantavyānām
Locativeprahantavye prahantavyayoḥ prahantavyeṣu

Compound prahantavya -

Adverb -prahantavyam -prahantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria