Declension table of ?prahantṛ

Deva

MasculineSingularDualPlural
Nominativeprahantā prahantārau prahantāraḥ
Vocativeprahantaḥ prahantārau prahantāraḥ
Accusativeprahantāram prahantārau prahantṝn
Instrumentalprahantrā prahantṛbhyām prahantṛbhiḥ
Dativeprahantre prahantṛbhyām prahantṛbhyaḥ
Ablativeprahantuḥ prahantṛbhyām prahantṛbhyaḥ
Genitiveprahantuḥ prahantroḥ prahantṝṇām
Locativeprahantari prahantroḥ prahantṛṣu

Compound prahantṛ -

Adverb -prahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria