Declension table of ?prahāya

Deva

MasculineSingularDualPlural
Nominativeprahāyaḥ prahāyau prahāyāḥ
Vocativeprahāya prahāyau prahāyāḥ
Accusativeprahāyam prahāyau prahāyān
Instrumentalprahāyeṇa prahāyābhyām prahāyaiḥ prahāyebhiḥ
Dativeprahāyāya prahāyābhyām prahāyebhyaḥ
Ablativeprahāyāt prahāyābhyām prahāyebhyaḥ
Genitiveprahāyasya prahāyayoḥ prahāyāṇām
Locativeprahāye prahāyayoḥ prahāyeṣu

Compound prahāya -

Adverb -prahāyam -prahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria