Declension table of ?prahāsitā

Deva

FeminineSingularDualPlural
Nominativeprahāsitā prahāsite prahāsitāḥ
Vocativeprahāsite prahāsite prahāsitāḥ
Accusativeprahāsitām prahāsite prahāsitāḥ
Instrumentalprahāsitayā prahāsitābhyām prahāsitābhiḥ
Dativeprahāsitāyai prahāsitābhyām prahāsitābhyaḥ
Ablativeprahāsitāyāḥ prahāsitābhyām prahāsitābhyaḥ
Genitiveprahāsitāyāḥ prahāsitayoḥ prahāsitānām
Locativeprahāsitāyām prahāsitayoḥ prahāsitāsu

Adverb -prahāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria