Declension table of ?prahṛṣṭavadana

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭavadanaḥ prahṛṣṭavadanau prahṛṣṭavadanāḥ
Vocativeprahṛṣṭavadana prahṛṣṭavadanau prahṛṣṭavadanāḥ
Accusativeprahṛṣṭavadanam prahṛṣṭavadanau prahṛṣṭavadanān
Instrumentalprahṛṣṭavadanena prahṛṣṭavadanābhyām prahṛṣṭavadanaiḥ prahṛṣṭavadanebhiḥ
Dativeprahṛṣṭavadanāya prahṛṣṭavadanābhyām prahṛṣṭavadanebhyaḥ
Ablativeprahṛṣṭavadanāt prahṛṣṭavadanābhyām prahṛṣṭavadanebhyaḥ
Genitiveprahṛṣṭavadanasya prahṛṣṭavadanayoḥ prahṛṣṭavadanānām
Locativeprahṛṣṭavadane prahṛṣṭavadanayoḥ prahṛṣṭavadaneṣu

Compound prahṛṣṭavadana -

Adverb -prahṛṣṭavadanam -prahṛṣṭavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria