Declension table of ?prahṛṣṭarūpa

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭarūpam prahṛṣṭarūpe prahṛṣṭarūpāṇi
Vocativeprahṛṣṭarūpa prahṛṣṭarūpe prahṛṣṭarūpāṇi
Accusativeprahṛṣṭarūpam prahṛṣṭarūpe prahṛṣṭarūpāṇi
Instrumentalprahṛṣṭarūpeṇa prahṛṣṭarūpābhyām prahṛṣṭarūpaiḥ
Dativeprahṛṣṭarūpāya prahṛṣṭarūpābhyām prahṛṣṭarūpebhyaḥ
Ablativeprahṛṣṭarūpāt prahṛṣṭarūpābhyām prahṛṣṭarūpebhyaḥ
Genitiveprahṛṣṭarūpasya prahṛṣṭarūpayoḥ prahṛṣṭarūpāṇām
Locativeprahṛṣṭarūpe prahṛṣṭarūpayoḥ prahṛṣṭarūpeṣu

Compound prahṛṣṭarūpa -

Adverb -prahṛṣṭarūpam -prahṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria