Declension table of ?prahṛṣṭaroman

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭaroma prahṛṣṭaromṇī prahṛṣṭaromāṇi
Vocativeprahṛṣṭaroman prahṛṣṭaroma prahṛṣṭaromṇī prahṛṣṭaromāṇi
Accusativeprahṛṣṭaroma prahṛṣṭaromṇī prahṛṣṭaromāṇi
Instrumentalprahṛṣṭaromṇā prahṛṣṭaromabhyām prahṛṣṭaromabhiḥ
Dativeprahṛṣṭaromṇe prahṛṣṭaromabhyām prahṛṣṭaromabhyaḥ
Ablativeprahṛṣṭaromṇaḥ prahṛṣṭaromabhyām prahṛṣṭaromabhyaḥ
Genitiveprahṛṣṭaromṇaḥ prahṛṣṭaromṇoḥ prahṛṣṭaromṇām
Locativeprahṛṣṭaromṇi prahṛṣṭaromaṇi prahṛṣṭaromṇoḥ prahṛṣṭaromasu

Compound prahṛṣṭaroma -

Adverb -prahṛṣṭaroma -prahṛṣṭaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria