Declension table of ?prahṛṣṭamukhā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭamukhā prahṛṣṭamukhe prahṛṣṭamukhāḥ
Vocativeprahṛṣṭamukhe prahṛṣṭamukhe prahṛṣṭamukhāḥ
Accusativeprahṛṣṭamukhām prahṛṣṭamukhe prahṛṣṭamukhāḥ
Instrumentalprahṛṣṭamukhayā prahṛṣṭamukhābhyām prahṛṣṭamukhābhiḥ
Dativeprahṛṣṭamukhāyai prahṛṣṭamukhābhyām prahṛṣṭamukhābhyaḥ
Ablativeprahṛṣṭamukhāyāḥ prahṛṣṭamukhābhyām prahṛṣṭamukhābhyaḥ
Genitiveprahṛṣṭamukhāyāḥ prahṛṣṭamukhayoḥ prahṛṣṭamukhānām
Locativeprahṛṣṭamukhāyām prahṛṣṭamukhayoḥ prahṛṣṭamukhāsu

Adverb -prahṛṣṭamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria