Declension table of ?prahṛṣṭamudita

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭamuditaḥ prahṛṣṭamuditau prahṛṣṭamuditāḥ
Vocativeprahṛṣṭamudita prahṛṣṭamuditau prahṛṣṭamuditāḥ
Accusativeprahṛṣṭamuditam prahṛṣṭamuditau prahṛṣṭamuditān
Instrumentalprahṛṣṭamuditena prahṛṣṭamuditābhyām prahṛṣṭamuditaiḥ prahṛṣṭamuditebhiḥ
Dativeprahṛṣṭamuditāya prahṛṣṭamuditābhyām prahṛṣṭamuditebhyaḥ
Ablativeprahṛṣṭamuditāt prahṛṣṭamuditābhyām prahṛṣṭamuditebhyaḥ
Genitiveprahṛṣṭamuditasya prahṛṣṭamuditayoḥ prahṛṣṭamuditānām
Locativeprahṛṣṭamudite prahṛṣṭamuditayoḥ prahṛṣṭamuditeṣu

Compound prahṛṣṭamudita -

Adverb -prahṛṣṭamuditam -prahṛṣṭamuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria