Declension table of ?prahṛṣṭamanas

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭamanaḥ prahṛṣṭamanasī prahṛṣṭamanāṃsi
Vocativeprahṛṣṭamanaḥ prahṛṣṭamanasī prahṛṣṭamanāṃsi
Accusativeprahṛṣṭamanaḥ prahṛṣṭamanasī prahṛṣṭamanāṃsi
Instrumentalprahṛṣṭamanasā prahṛṣṭamanobhyām prahṛṣṭamanobhiḥ
Dativeprahṛṣṭamanase prahṛṣṭamanobhyām prahṛṣṭamanobhyaḥ
Ablativeprahṛṣṭamanasaḥ prahṛṣṭamanobhyām prahṛṣṭamanobhyaḥ
Genitiveprahṛṣṭamanasaḥ prahṛṣṭamanasoḥ prahṛṣṭamanasām
Locativeprahṛṣṭamanasi prahṛṣṭamanasoḥ prahṛṣṭamanaḥsu

Compound prahṛṣṭamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria