Declension table of ?praguṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepraguṇīkaraṇam praguṇīkaraṇe praguṇīkaraṇāni
Vocativepraguṇīkaraṇa praguṇīkaraṇe praguṇīkaraṇāni
Accusativepraguṇīkaraṇam praguṇīkaraṇe praguṇīkaraṇāni
Instrumentalpraguṇīkaraṇena praguṇīkaraṇābhyām praguṇīkaraṇaiḥ
Dativepraguṇīkaraṇāya praguṇīkaraṇābhyām praguṇīkaraṇebhyaḥ
Ablativepraguṇīkaraṇāt praguṇīkaraṇābhyām praguṇīkaraṇebhyaḥ
Genitivepraguṇīkaraṇasya praguṇīkaraṇayoḥ praguṇīkaraṇānām
Locativepraguṇīkaraṇe praguṇīkaraṇayoḥ praguṇīkaraṇeṣu

Compound praguṇīkaraṇa -

Adverb -praguṇīkaraṇam -praguṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria