Declension table of ?pragrahavat

Deva

MasculineSingularDualPlural
Nominativepragrahavān pragrahavantau pragrahavantaḥ
Vocativepragrahavan pragrahavantau pragrahavantaḥ
Accusativepragrahavantam pragrahavantau pragrahavataḥ
Instrumentalpragrahavatā pragrahavadbhyām pragrahavadbhiḥ
Dativepragrahavate pragrahavadbhyām pragrahavadbhyaḥ
Ablativepragrahavataḥ pragrahavadbhyām pragrahavadbhyaḥ
Genitivepragrahavataḥ pragrahavatoḥ pragrahavatām
Locativepragrahavati pragrahavatoḥ pragrahavatsu

Compound pragrahavat -

Adverb -pragrahavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria