Declension table of praghūrṇa

Deva

MasculineSingularDualPlural
Nominativepraghūrṇaḥ praghūrṇau praghūrṇāḥ
Vocativepraghūrṇa praghūrṇau praghūrṇāḥ
Accusativepraghūrṇam praghūrṇau praghūrṇān
Instrumentalpraghūrṇena praghūrṇābhyām praghūrṇaiḥ praghūrṇebhiḥ
Dativepraghūrṇāya praghūrṇābhyām praghūrṇebhyaḥ
Ablativepraghūrṇāt praghūrṇābhyām praghūrṇebhyaḥ
Genitivepraghūrṇasya praghūrṇayoḥ praghūrṇānām
Locativepraghūrṇe praghūrṇayoḥ praghūrṇeṣu

Compound praghūrṇa -

Adverb -praghūrṇam -praghūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria