Declension table of ?pragharṣaṇa

Deva

NeuterSingularDualPlural
Nominativepragharṣaṇam pragharṣaṇe pragharṣaṇāni
Vocativepragharṣaṇa pragharṣaṇe pragharṣaṇāni
Accusativepragharṣaṇam pragharṣaṇe pragharṣaṇāni
Instrumentalpragharṣaṇena pragharṣaṇābhyām pragharṣaṇaiḥ
Dativepragharṣaṇāya pragharṣaṇābhyām pragharṣaṇebhyaḥ
Ablativepragharṣaṇāt pragharṣaṇābhyām pragharṣaṇebhyaḥ
Genitivepragharṣaṇasya pragharṣaṇayoḥ pragharṣaṇānām
Locativepragharṣaṇe pragharṣaṇayoḥ pragharṣaṇeṣu

Compound pragharṣaṇa -

Adverb -pragharṣaṇam -pragharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria