Declension table of ?pragharṣaṇa

Deva

MasculineSingularDualPlural
Nominativepragharṣaṇaḥ pragharṣaṇau pragharṣaṇāḥ
Vocativepragharṣaṇa pragharṣaṇau pragharṣaṇāḥ
Accusativepragharṣaṇam pragharṣaṇau pragharṣaṇān
Instrumentalpragharṣaṇena pragharṣaṇābhyām pragharṣaṇaiḥ pragharṣaṇebhiḥ
Dativepragharṣaṇāya pragharṣaṇābhyām pragharṣaṇebhyaḥ
Ablativepragharṣaṇāt pragharṣaṇābhyām pragharṣaṇebhyaḥ
Genitivepragharṣaṇasya pragharṣaṇayoḥ pragharṣaṇānām
Locativepragharṣaṇe pragharṣaṇayoḥ pragharṣaṇeṣu

Compound pragharṣaṇa -

Adverb -pragharṣaṇam -pragharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria