Declension table of ?praghāṇa

Deva

MasculineSingularDualPlural
Nominativepraghāṇaḥ praghāṇau praghāṇāḥ
Vocativepraghāṇa praghāṇau praghāṇāḥ
Accusativepraghāṇam praghāṇau praghāṇān
Instrumentalpraghāṇena praghāṇābhyām praghāṇaiḥ praghāṇebhiḥ
Dativepraghāṇāya praghāṇābhyām praghāṇebhyaḥ
Ablativepraghāṇāt praghāṇābhyām praghāṇebhyaḥ
Genitivepraghāṇasya praghāṇayoḥ praghāṇānām
Locativepraghāṇe praghāṇayoḥ praghāṇeṣu

Compound praghāṇa -

Adverb -praghāṇam -praghāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria