Declension table of ?praghaṭāvid

Deva

MasculineSingularDualPlural
Nominativepraghaṭāvit praghaṭāvidau praghaṭāvidaḥ
Vocativepraghaṭāvit praghaṭāvidau praghaṭāvidaḥ
Accusativepraghaṭāvidam praghaṭāvidau praghaṭāvidaḥ
Instrumentalpraghaṭāvidā praghaṭāvidbhyām praghaṭāvidbhiḥ
Dativepraghaṭāvide praghaṭāvidbhyām praghaṭāvidbhyaḥ
Ablativepraghaṭāvidaḥ praghaṭāvidbhyām praghaṭāvidbhyaḥ
Genitivepraghaṭāvidaḥ praghaṭāvidoḥ praghaṭāvidām
Locativepraghaṭāvidi praghaṭāvidoḥ praghaṭāvitsu

Compound praghaṭāvit -

Adverb -praghaṭāvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria