Declension table of ?pragalita

Deva

NeuterSingularDualPlural
Nominativepragalitam pragalite pragalitāni
Vocativepragalita pragalite pragalitāni
Accusativepragalitam pragalite pragalitāni
Instrumentalpragalitena pragalitābhyām pragalitaiḥ
Dativepragalitāya pragalitābhyām pragalitebhyaḥ
Ablativepragalitāt pragalitābhyām pragalitebhyaḥ
Genitivepragalitasya pragalitayoḥ pragalitānām
Locativepragalite pragalitayoḥ pragaliteṣu

Compound pragalita -

Adverb -pragalitam -pragalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria