Declension table of ?pragātha

Deva

MasculineSingularDualPlural
Nominativepragāthaḥ pragāthau pragāthāḥ
Vocativepragātha pragāthau pragāthāḥ
Accusativepragātham pragāthau pragāthān
Instrumentalpragāthena pragāthābhyām pragāthaiḥ pragāthebhiḥ
Dativepragāthāya pragāthābhyām pragāthebhyaḥ
Ablativepragāthāt pragāthābhyām pragāthebhyaḥ
Genitivepragāthasya pragāthayoḥ pragāthānām
Locativepragāthe pragāthayoḥ pragātheṣu

Compound pragātha -

Adverb -pragātham -pragāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria