Declension table of ?pragādya

Deva

MasculineSingularDualPlural
Nominativepragādyaḥ pragādyau pragādyāḥ
Vocativepragādya pragādyau pragādyāḥ
Accusativepragādyam pragādyau pragādyān
Instrumentalpragādyena pragādyābhyām pragādyaiḥ pragādyebhiḥ
Dativepragādyāya pragādyābhyām pragādyebhyaḥ
Ablativepragādyāt pragādyābhyām pragādyebhyaḥ
Genitivepragādyasya pragādyayoḥ pragādyānām
Locativepragādye pragādyayoḥ pragādyeṣu

Compound pragādya -

Adverb -pragādyam -pragādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria