Declension table of ?pragāḍhatā

Deva

FeminineSingularDualPlural
Nominativepragāḍhatā pragāḍhate pragāḍhatāḥ
Vocativepragāḍhate pragāḍhate pragāḍhatāḥ
Accusativepragāḍhatām pragāḍhate pragāḍhatāḥ
Instrumentalpragāḍhatayā pragāḍhatābhyām pragāḍhatābhiḥ
Dativepragāḍhatāyai pragāḍhatābhyām pragāḍhatābhyaḥ
Ablativepragāḍhatāyāḥ pragāḍhatābhyām pragāḍhatābhyaḥ
Genitivepragāḍhatāyāḥ pragāḍhatayoḥ pragāḍhatānām
Locativepragāḍhatāyām pragāḍhatayoḥ pragāḍhatāsu

Adverb -pragāḍhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria