Declension table of ?pragāḍha

Deva

NeuterSingularDualPlural
Nominativepragāḍham pragāḍhe pragāḍhāni
Vocativepragāḍha pragāḍhe pragāḍhāni
Accusativepragāḍham pragāḍhe pragāḍhāni
Instrumentalpragāḍhena pragāḍhābhyām pragāḍhaiḥ
Dativepragāḍhāya pragāḍhābhyām pragāḍhebhyaḥ
Ablativepragāḍhāt pragāḍhābhyām pragāḍhebhyaḥ
Genitivepragāḍhasya pragāḍhayoḥ pragāḍhānām
Locativepragāḍhe pragāḍhayoḥ pragāḍheṣu

Compound pragāḍha -

Adverb -pragāḍham -pragāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria