Declension table of pragṛhya

Deva

NeuterSingularDualPlural
Nominativepragṛhyam pragṛhye pragṛhyāṇi
Vocativepragṛhya pragṛhye pragṛhyāṇi
Accusativepragṛhyam pragṛhye pragṛhyāṇi
Instrumentalpragṛhyeṇa pragṛhyābhyām pragṛhyaiḥ
Dativepragṛhyāya pragṛhyābhyām pragṛhyebhyaḥ
Ablativepragṛhyāt pragṛhyābhyām pragṛhyebhyaḥ
Genitivepragṛhyasya pragṛhyayoḥ pragṛhyāṇām
Locativepragṛhye pragṛhyayoḥ pragṛhyeṣu

Compound pragṛhya -

Adverb -pragṛhyam -pragṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria