Declension table of ?pragṛhīta

Deva

NeuterSingularDualPlural
Nominativepragṛhītam pragṛhīte pragṛhītāni
Vocativepragṛhīta pragṛhīte pragṛhītāni
Accusativepragṛhītam pragṛhīte pragṛhītāni
Instrumentalpragṛhītena pragṛhītābhyām pragṛhītaiḥ
Dativepragṛhītāya pragṛhītābhyām pragṛhītebhyaḥ
Ablativepragṛhītāt pragṛhītābhyām pragṛhītebhyaḥ
Genitivepragṛhītasya pragṛhītayoḥ pragṛhītānām
Locativepragṛhīte pragṛhītayoḥ pragṛhīteṣu

Compound pragṛhīta -

Adverb -pragṛhītam -pragṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria