Declension table of ?pragṛhīta

Deva

MasculineSingularDualPlural
Nominativepragṛhītaḥ pragṛhītau pragṛhītāḥ
Vocativepragṛhīta pragṛhītau pragṛhītāḥ
Accusativepragṛhītam pragṛhītau pragṛhītān
Instrumentalpragṛhītena pragṛhītābhyām pragṛhītaiḥ pragṛhītebhiḥ
Dativepragṛhītāya pragṛhītābhyām pragṛhītebhyaḥ
Ablativepragṛhītāt pragṛhītābhyām pragṛhītebhyaḥ
Genitivepragṛhītasya pragṛhītayoḥ pragṛhītānām
Locativepragṛhīte pragṛhītayoḥ pragṛhīteṣu

Compound pragṛhīta -

Adverb -pragṛhītam -pragṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria