Declension table of ?pradyumnavijaya

Deva

MasculineSingularDualPlural
Nominativepradyumnavijayaḥ pradyumnavijayau pradyumnavijayāḥ
Vocativepradyumnavijaya pradyumnavijayau pradyumnavijayāḥ
Accusativepradyumnavijayam pradyumnavijayau pradyumnavijayān
Instrumentalpradyumnavijayena pradyumnavijayābhyām pradyumnavijayaiḥ pradyumnavijayebhiḥ
Dativepradyumnavijayāya pradyumnavijayābhyām pradyumnavijayebhyaḥ
Ablativepradyumnavijayāt pradyumnavijayābhyām pradyumnavijayebhyaḥ
Genitivepradyumnavijayasya pradyumnavijayayoḥ pradyumnavijayānām
Locativepradyumnavijaye pradyumnavijayayoḥ pradyumnavijayeṣu

Compound pradyumnavijaya -

Adverb -pradyumnavijayam -pradyumnavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria