Declension table of ?pradyumnānanda

Deva

MasculineSingularDualPlural
Nominativepradyumnānandaḥ pradyumnānandau pradyumnānandāḥ
Vocativepradyumnānanda pradyumnānandau pradyumnānandāḥ
Accusativepradyumnānandam pradyumnānandau pradyumnānandān
Instrumentalpradyumnānandena pradyumnānandābhyām pradyumnānandaiḥ pradyumnānandebhiḥ
Dativepradyumnānandāya pradyumnānandābhyām pradyumnānandebhyaḥ
Ablativepradyumnānandāt pradyumnānandābhyām pradyumnānandebhyaḥ
Genitivepradyumnānandasya pradyumnānandayoḥ pradyumnānandānām
Locativepradyumnānande pradyumnānandayoḥ pradyumnānandeṣu

Compound pradyumnānanda -

Adverb -pradyumnānandam -pradyumnānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria