Declension table of ?pradūṣaṇā

Deva

FeminineSingularDualPlural
Nominativepradūṣaṇā pradūṣaṇe pradūṣaṇāḥ
Vocativepradūṣaṇe pradūṣaṇe pradūṣaṇāḥ
Accusativepradūṣaṇām pradūṣaṇe pradūṣaṇāḥ
Instrumentalpradūṣaṇayā pradūṣaṇābhyām pradūṣaṇābhiḥ
Dativepradūṣaṇāyai pradūṣaṇābhyām pradūṣaṇābhyaḥ
Ablativepradūṣaṇāyāḥ pradūṣaṇābhyām pradūṣaṇābhyaḥ
Genitivepradūṣaṇāyāḥ pradūṣaṇayoḥ pradūṣaṇānām
Locativepradūṣaṇāyām pradūṣaṇayoḥ pradūṣaṇāsu

Adverb -pradūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria