Declension table of ?pradūṣaṇa

Deva

MasculineSingularDualPlural
Nominativepradūṣaṇaḥ pradūṣaṇau pradūṣaṇāḥ
Vocativepradūṣaṇa pradūṣaṇau pradūṣaṇāḥ
Accusativepradūṣaṇam pradūṣaṇau pradūṣaṇān
Instrumentalpradūṣaṇena pradūṣaṇābhyām pradūṣaṇaiḥ pradūṣaṇebhiḥ
Dativepradūṣaṇāya pradūṣaṇābhyām pradūṣaṇebhyaḥ
Ablativepradūṣaṇāt pradūṣaṇābhyām pradūṣaṇebhyaḥ
Genitivepradūṣaṇasya pradūṣaṇayoḥ pradūṣaṇānām
Locativepradūṣaṇe pradūṣaṇayoḥ pradūṣaṇeṣu

Compound pradūṣaṇa -

Adverb -pradūṣaṇam -pradūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria