Declension table of ?pradoṣaśānti

Deva

FeminineSingularDualPlural
Nominativepradoṣaśāntiḥ pradoṣaśāntī pradoṣaśāntayaḥ
Vocativepradoṣaśānte pradoṣaśāntī pradoṣaśāntayaḥ
Accusativepradoṣaśāntim pradoṣaśāntī pradoṣaśāntīḥ
Instrumentalpradoṣaśāntyā pradoṣaśāntibhyām pradoṣaśāntibhiḥ
Dativepradoṣaśāntyai pradoṣaśāntaye pradoṣaśāntibhyām pradoṣaśāntibhyaḥ
Ablativepradoṣaśāntyāḥ pradoṣaśānteḥ pradoṣaśāntibhyām pradoṣaśāntibhyaḥ
Genitivepradoṣaśāntyāḥ pradoṣaśānteḥ pradoṣaśāntyoḥ pradoṣaśāntīnām
Locativepradoṣaśāntyām pradoṣaśāntau pradoṣaśāntyoḥ pradoṣaśāntiṣu

Compound pradoṣaśānti -

Adverb -pradoṣaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria