Declension table of ?pradoṣamāhātmya

Deva

NeuterSingularDualPlural
Nominativepradoṣamāhātmyam pradoṣamāhātmye pradoṣamāhātmyāni
Vocativepradoṣamāhātmya pradoṣamāhātmye pradoṣamāhātmyāni
Accusativepradoṣamāhātmyam pradoṣamāhātmye pradoṣamāhātmyāni
Instrumentalpradoṣamāhātmyena pradoṣamāhātmyābhyām pradoṣamāhātmyaiḥ
Dativepradoṣamāhātmyāya pradoṣamāhātmyābhyām pradoṣamāhātmyebhyaḥ
Ablativepradoṣamāhātmyāt pradoṣamāhātmyābhyām pradoṣamāhātmyebhyaḥ
Genitivepradoṣamāhātmyasya pradoṣamāhātmyayoḥ pradoṣamāhātmyānām
Locativepradoṣamāhātmye pradoṣamāhātmyayoḥ pradoṣamāhātmyeṣu

Compound pradoṣamāhātmya -

Adverb -pradoṣamāhātmyam -pradoṣamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria