Declension table of ?pradoṣānila

Deva

MasculineSingularDualPlural
Nominativepradoṣānilaḥ pradoṣānilau pradoṣānilāḥ
Vocativepradoṣānila pradoṣānilau pradoṣānilāḥ
Accusativepradoṣānilam pradoṣānilau pradoṣānilān
Instrumentalpradoṣānilena pradoṣānilābhyām pradoṣānilaiḥ pradoṣānilebhiḥ
Dativepradoṣānilāya pradoṣānilābhyām pradoṣānilebhyaḥ
Ablativepradoṣānilāt pradoṣānilābhyām pradoṣānilebhyaḥ
Genitivepradoṣānilasya pradoṣānilayoḥ pradoṣānilānām
Locativepradoṣānile pradoṣānilayoḥ pradoṣānileṣu

Compound pradoṣānila -

Adverb -pradoṣānilam -pradoṣānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria